B 374-17 Pretamañjarī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/17
Title: Pretamañjarī
Dimensions: 31.5 x 12.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1281
Remarks:
Reel No. B 374-17 Inventory No. 55679
Title Pretamañjarī
Author Rāmopādhyāya
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 31.5 x 12.3 cm
Folios 22
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.maṃ. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit NAK
Accession No. 4/1281
Manuscript Features
Text seems nearly to end.
Two exposures of fols. 14v–15r, 18v–18r.
Excerpts
«Beginning: »
śrīgaṇādhipataye namaḥ || ||
satyadharatanu(!)jena rāmopādhyāyasūriṇā ||
natvā vighneśvaraṃ devaṃ kriyate cāntyapaddhatiḥ ||
āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || ||
atha daśadānāni || tatrādau godānaṃ || deyadravyabrāhmaṇau sampūjya || oṃ adetyādi mama sarvapāpakṣayārtham imāṃ gāṃ sālaṅkārāṃ savatsāṃ rudradaivatyāṃ yathānāmagotrāya yathānāśarmaṇe brāhmaṇāya tubhyam ahaṃ saṃpradade na mama⟨ḥ⟩ || iti || (fol. 1v1–4)
«End: »
akrodhanena śaucapareṇa satataṃ brahmavādinā ||
bhavitavyaṃ bhavatā ca mayā ca śrāddhakāriṇā ||<ref name="ftn1">unmetrical</ref>
sarvāyāsavinirmuktena kāmakrodhavivarjitena ||
bhavitavyaṃ bhavitā(!) na svastane śrāddhakarmaṇi || <ref name="ftn2">unmetrical stanza</ref>
iti brāhmaṇam uddiśya paṭhet || yadyaviprena rajanī yāti tadā sarvam etat kariṣyāmi iti tenokte vipraṃ namaskṛtya pretahitam uddiśya tilatailenājānuviprapādau prakṣālayet || atra striyā api gatosītyavikṛtam eva paṭhanīyaṃ || ātmatvenoddeśyatvāt (fol. 22v3–6)
«Colophon: »x
Microfilm Details
Reel No. B 374/17
Date of Filming 01-12-1972
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 18-08-2009
Bibliography
<references/>