B 374-17 Pretamañjarī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/17
Title: Pretamañjarī
Dimensions: 31.5 x 12.3 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1281
Remarks:


Reel No. B 374-17 Inventory No. 55679

Title Pretamañjarī

Author Rāmopādhyāya

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.5 x 12.3 cm

Folios 22

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pre.maṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 4/1281

Manuscript Features

Text seems nearly to end.

Two exposures of fols. 14v–15r, 18v–18r.

Excerpts

«Beginning: »

śrīgaṇādhipataye namaḥ || ||

satyadharatanu(!)jena rāmopādhyāyasūriṇā ||

natvā vighneśvaraṃ devaṃ kriyate cāntyapaddhatiḥ ||

āsannamaraṇaṃ pitrādikaṃ putrādis tīrthādau nītvā dānaṃ kārayet || ||

atha daśadānāni || tatrādau godānaṃ || deyadravyabrāhmaṇau sampūjya || oṃ adetyādi mama sarvapāpakṣayārtham imāṃ gāṃ sālaṅkārāṃ savatsāṃ rudradaivatyāṃ yathānāmagotrāya yathānāśarmaṇe brāhmaṇāya tubhyam ahaṃ saṃpradade na mama⟨ḥ⟩ || iti || (fol. 1v1–4)

«End: »

akrodhanena śaucapareṇa satataṃ brahmavādinā ||

bhavitavyaṃ bhavatā ca mayā ca śrāddhakāriṇā ||<ref name="ftn1">unmetrical</ref>

sarvāyāsavinirmuktena kāmakrodhavivarjitena ||

bhavitavyaṃ bhavitā(!) na svastane śrāddhakarmaṇi || <ref name="ftn2">unmetrical stanza</ref>

iti brāhmaṇam uddiśya paṭhet || yadyaviprena rajanī yāti tadā sarvam etat kariṣyāmi iti tenokte vipraṃ namaskṛtya pretahitam uddiśya tilatailenājānuviprapādau prakṣālayet || atra striyā api gatosītyavikṛtam eva paṭhanīyaṃ || ātmatvenoddeśyatvāt (fol. 22v3–6)

«Colophon: »x

Microfilm Details

Reel No. B 374/17

Date of Filming 01-12-1972

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 18-08-2009

Bibliography


<references/>